Ukarant Puling Shabd Roop भानु गुरु साधु पशु

Ukarant Puling Shabd Roop.. जिन शब्दों के अन्त में ‘उ’ होता है , उन्हें उकारान्त शब्द कहते हैं। जैसे…भानु, गुरु, पशु, शत्रु, रिपु, साधु, वायु आदि उकारान्त शब्द हैं।

  1. *इन सभी के सात विभक्ति तथा सम्बोधन में रूप चलते हैं।
  2. *प्रायः प्रथमा व द्वितीया विभक्ति के द्विवचन के रूप एक जैसे होते हैं।
  3. *तृतीया चतुर्थी व पञ्चमी के द्वि वचन एक जैसे होते हैं।
  4. *चतुर्थी व पंचमी के एक वचन तथा बहु वचन एक जैसे होते हैं।
  5. *प्रायः षष्ठी व सप्तमी विभक्ति के द्विवचन एक जैसे होते हैं।

भानु शब्द रूप

विभक्ति एकवचन द्विवचनबहुवचन
प्रथमाभानुःभानूभानवः
द्वितीयाभानुम्भानूभानून्
तृतीयाभानुनाभानुभ्याम्भानुभिः
चतुर्थीभानवेभानुभ्याम्भानुभ्यः
पञ्चमीभानोःभानुभ्याम्भानुभ्यः
षष्ठीभानोःभान्वोःभानूनाम्
सप्तमीभानौभान्वोःभानुषु
सम्बोधनहे भानो!हे भानू !हे भानवः!

गुरु शब्द रूप Ukarant Puling Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागुरुःगुरूगुरवः
द्वितीयागुरुम्गुरूगुरुन्
तृतीयागुरुणा / गुरुनागुरुभ्याम्गुरुभिः
चतुर्थीगुरवेगुरुभ्याम्गुरुभ्यः
पञ्चमीगुरोःगुरुभ्याम्गुरुभ्यः
षष्ठीगुरोःगुर्वोःगुरूणाम्
सप्तमीगुरौगुर्वोःगुरुषु
सम्बोधनहे गुरो!हे गुरु!हे गुरवः!

उकारान्त पुलिङ्ग शब्द रूप भानु गुरु साधु

साधु शब्द रूप…

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमा साधुः साधू साधवः
द्वितीयासाधुम्साधूसाधून्
तृतीयासाधुनासाधुभ्याम्साधुभिः
चतुर्थीसाधवेसाधुभ्याम्साधुभ्यः
पञ्चमीसाधोःसाधुभ्याम्साधुभ्यः
षष्ठीसाधोःसाध्वोःसाधूनाम्
सप्तमीसाधौसाध्वोःसाधुषु
सम्बोधनहे साधो !हे साधू!हे साधवः!

Ukarant Puling Shabd Roop

वायु शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमावायुःवायूवायवः
द्वितीयावायुम्वायूवायून्
तृतीयावायुनावायुभ्याम्वायुभिः
चतुर्थीवायवेवायुभ्याम्वायुभ्यः
पञ्चमीवायोःवायुभ्याम्वायुभ्यः
षष्ठीवायोःवाय्वोःवायूनाम्
सप्तमीवायौवाय्वोःवायुषु
सम्बोधनहे वायो!हे वायू!हे वायवः!

शत्रु शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाशत्रुःशत्रूशत्रवः
द्वितीयाशत्रुम्शत्रूशत्रून्
तृतीयाशत्रुणाशत्रुभ्याम्शत्रुभिः
चतुर्थीशत्रवेशत्रुभ्याम्शत्रुभ्यः
पञ्चमीशत्रोःशत्रुभ्याम्शत्रुभ्यः
षष्ठीशत्रोःशत्र्वोःशत्रूणाम्
सप्तमीशत्रौशत्र्वोःशत्रुषु
सम्बोधनहे शत्रो!हे शत्रू!हे शत्रवः!

Ukarant Puling Shabd Roop

पशु शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापशुःपशूपशवः
द्वितीयापशुम्पशूपशून्
तृतीयापशुनापशुभ्याम्पशुभिः
चतुर्थीपशवेपशुभ्याम्पशुभ्यः
पञ्चमीपशोःपशुभ्याम्पशुभ्यः
षष्ठीपशोःपश्वोःपशूनाम्
सप्तमीपशौपश्वोःपशुषु
सम्बोधनहे पशो!हे पशू!हे पशवः!

तरु शब्द रूप

विभक्तिएकवचनद्विवचन बहुवचन
प्रथमातरुःतरूतरवः
द्वितीयातरुम्तरूतरून्
तृतीयातरुणातरुभ्याम्तरुभिः
चतुर्थीतरवेतरुभ्याम्तरुभ्यः
पंचमीतरोःतरुभ्याम्तरुभ्यः
षष्ठीतरोःतर्वोःतरूणाम्
सप्तमीतरौतर्वोःतरुषु
सम्बोधनहे तरो!हे तरू!हे तरवः!

शिशु शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमाशिशुःशिशूशिशवः
द्वितीयाशिशुम्शिशूशिशून्
तृतीयाशिशुनाशिशुभ्याम्शिशुभिः
चतुर्थीशिशवेशिशुभ्याम्शिशुभ्यः
पञ्चमीशिशोःशिशुभ्याम्शिशुभ्यः
षष्ठीशिशोःशिश्वोःशिशूनाम्
सप्तमीशिशौशिश्वोःशिशुषु
सम्बोधनहे शिशो!हे शिशू!हे शिशवः!

इसी प्रकार… मृत्यु , बिन्दु, ऋतु , जन्तु, बन्धु, मनु, लधु, विष्णु, सिन्धु, तन्तु, इक्षु आदि शब्दों के भी रूप बनाये जाते हैं।

Ukarant Puling Shabd Roop

इकारान्त स्त्रीलिङ्ग शब्द रूप

अकारान्त पुलिङ्ग शब्द रूप

इकारान्त पुलिङ्ग शब्द रूप

गुण संधि के लिये इसे पढ़िये..

Leave a Comment

Your email address will not be published. Required fields are marked *