Ukarant Puling Shabd Roop.. जिन शब्दों के अन्त में ‘उ’ होता है , उन्हें उकारान्त शब्द कहते हैं। जैसे…भानु, गुरु, पशु, शत्रु, रिपु, साधु, वायु आदि उकारान्त शब्द हैं।
*इन सभी के सात विभक्ति तथा सम्बोधन में रूप चलते हैं।
*प्रायः प्रथमा व द्वितीया विभक्ति के द्विवचन के रूप एक जैसे होते हैं।
*तृतीया चतुर्थी व पञ्चमी के द्वि वचन एक जैसे होते हैं।
*चतुर्थी व पंचमी के एक वचन तथा बहु वचन एक जैसे होते हैं।
*प्रायः षष्ठी व सप्तमी विभक्ति के द्विवचन एक जैसे होते हैं।
भानु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
भानुः
भानू
भानवः
द्वितीया
भानुम्
भानू
भानून्
तृतीया
भानुना
भानुभ्याम्
भानुभिः
चतुर्थी
भानवे
भानुभ्याम्
भानुभ्यः
पञ्चमी
भानोः
भानुभ्याम्
भानुभ्यः
षष्ठी
भानोः
भान्वोः
भानूनाम्
सप्तमी
भानौ
भान्वोः
भानुषु
सम्बोधन
हे भानो!
हे भानू !
हे भानवः!
गुरु शब्द रूप Ukarant Puling Shabd Roop
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
गुरुः
गुरू
गुरवः
द्वितीया
गुरुम्
गुरू
गुरुन्
तृतीया
गुरुणा / गुरुना
गुरुभ्याम्
गुरुभिः
चतुर्थी
गुरवे
गुरुभ्याम्
गुरुभ्यः
पञ्चमी
गुरोः
गुरुभ्याम्
गुरुभ्यः
षष्ठी
गुरोः
गुर्वोः
गुरूणाम्
सप्तमी
गुरौ
गुर्वोः
गुरुषु
सम्बोधन
हे गुरो!
हे गुरु!
हे गुरवः!
उकारान्त पुलिङ्ग शब्द रूप भानु गुरु साधु
साधु शब्द रूप…
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
साधुः
साधू
साधवः
द्वितीया
साधुम्
साधू
साधून्
तृतीया
साधुना
साधुभ्याम्
साधुभिः
चतुर्थी
साधवे
साधुभ्याम्
साधुभ्यः
पञ्चमी
साधोः
साधुभ्याम्
साधुभ्यः
षष्ठी
साधोः
साध्वोः
साधूनाम्
सप्तमी
साधौ
साध्वोः
साधुषु
सम्बोधन
हे साधो !
हे साधू!
हे साधवः!
Ukarant Puling Shabd Roop
वायु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
वायुः
वायू
वायवः
द्वितीया
वायुम्
वायू
वायून्
तृतीया
वायुना
वायुभ्याम्
वायुभिः
चतुर्थी
वायवे
वायुभ्याम्
वायुभ्यः
पञ्चमी
वायोः
वायुभ्याम्
वायुभ्यः
षष्ठी
वायोः
वाय्वोः
वायूनाम्
सप्तमी
वायौ
वाय्वोः
वायुषु
सम्बोधन
हे वायो!
हे वायू!
हे वायवः!
शत्रु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
शत्रुः
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु
सम्बोधन
हे शत्रो!
हे शत्रू!
हे शत्रवः!
Ukarant Puling Shabd Roop
पशु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
पशुः
पशू
पशवः
द्वितीया
पशुम्
पशू
पशून्
तृतीया
पशुना
पशुभ्याम्
पशुभिः
चतुर्थी
पशवे
पशुभ्याम्
पशुभ्यः
पञ्चमी
पशोः
पशुभ्याम्
पशुभ्यः
षष्ठी
पशोः
पश्वोः
पशूनाम्
सप्तमी
पशौ
पश्वोः
पशुषु
सम्बोधन
हे पशो!
हे पशू!
हे पशवः!
तरु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
तरुः
तरू
तरवः
द्वितीया
तरुम्
तरू
तरून्
तृतीया
तरुणा
तरुभ्याम्
तरुभिः
चतुर्थी
तरवे
तरुभ्याम्
तरुभ्यः
पंचमी
तरोः
तरुभ्याम्
तरुभ्यः
षष्ठी
तरोः
तर्वोः
तरूणाम्
सप्तमी
तरौ
तर्वोः
तरुषु
सम्बोधन
हे तरो!
हे तरू!
हे तरवः!
शिशु शब्द रूप
विभक्ति
एकवचन
द्विवचन
बहुवचन
प्रथमा
शिशुः
शिशू
शिशवः
द्वितीया
शिशुम्
शिशू
शिशून्
तृतीया
शिशुना
शिशुभ्याम्
शिशुभिः
चतुर्थी
शिशवे
शिशुभ्याम्
शिशुभ्यः
पञ्चमी
शिशोः
शिशुभ्याम्
शिशुभ्यः
षष्ठी
शिशोः
शिश्वोः
शिशूनाम्
सप्तमी
शिशौ
शिश्वोः
शिशुषु
सम्बोधन
हे शिशो!
हे शिशू!
हे शिशवः!
इसी प्रकार… मृत्यु , बिन्दु, ऋतु , जन्तु, बन्धु, मनु, लधु, विष्णु, सिन्धु, तन्तु, इक्षु आदि शब्दों के भी रूप बनाये जाते हैं।