इकारान्त पुलिङ्ग शब्द रूप

इकारान्त पुलिङ्ग शब्द रूप… जिन पुलिङ्ग वाचक शब्दों के अंत में ह्रस्व इ होता है, वे इकारान्त पुलिङ्ग शब्द कहे जाते हैं।

ये शब्द रूप एक निश्चित नियम के अनुसार चलते हैं।प्रायः प्रथमा व द्वितीया विभक्ति के द्विवचन के रूप एक जैसे होते हैं।

तृतीया चतुर्थी व पञ्चमी के द्वि वचन एक जैसे होते हैं।चतुर्थी व पंचमी के द्वि वचन तथा बहु वचन एक जैसे होते हैं।प्रायः षष्ठी व सप्तमी विभक्ति के द्विवचन एक जैसे होते हैं।

मुनि, कवि, रवि, हरि,पति, विधि, अग्नि, अरि, भूपति, सखि शब्द रूप…

मुनि शब्द रूप

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमामुनिःमुनीमुनयः
द्वितीयामुनिम्मुनीमुनीन्
तृतीयामुनिनामुनिभ्याम्मुनिभिः
चतुर्थीमुनयेमुनिभ्याम्मुनिभ्यः
पंचमीमुनेःमुनिभ्याम्मुनिभ्यः
षष्ठीमुनेःमुन्योःमुनिनाम्
सप्तमीमुनौमुन्योःमुनिषु
सम्बोधनहे मुने!हे मुने!हे मुनयः

कवि शब्द रूप

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाकविःकवीकवयः
द्वितीयाकविम्कवीकवीन्
तृतीयाकविनाकविभ्याम्कविभिः
चतुर्थीकवयेकविभ्याम्कविभ्यः
पंचमीकवेःकविभ्याम्कविभ्यः
षष्ठीकवेःकव्योःकवीनाम्
सप्तमीकवौकव्योःकविषु
सम्बोधनहे कवी!हे कवी!हे कवयः!

इकारान्त पुलिङ्ग शब्द रूप..

रवि शब्द रूप

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमारविःरवीरवयः
द्वितीयारविम्रवीरवीन्
तृतीयारविनारविभ्याम्रविभिः
चतुर्थीरवयेरविभ्याम्रविभ्यः
पंचमीरवेःरविभ्याम्रविभ्यः
षष्ठीरवेःरवयोःरविनाम्
सप्तमीरवौरवयोःरविषु
सम्बोधनहे रवे!हे रवे!हे रवयः

हरि शब्द रूप…

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाहरिःहरीहरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभिः
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पंचमीहरेःहरिभ्याम्हरिभ्यः
षष्ठीहरेःहर्योःहरीणाम्
सप्तमीहरौहर्योःहरिषु
सम्बोधनहे हरे!हे हरे!हे हरयः

पति शब्द रूप..

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमापतिःपतीपतयः
द्वितीयापतिम्पतीपतीन्
तृतीयापत्यापतिभ्याम्पतिभिः
चतुर्थीपतयेपतिभ्याम्पतिभ्यः
पंचमीपत्युःपतिभ्याम्पतिभ्यः
षष्ठीपत्युःपत्योःपतिनाम्
सप्तमीपत्यौपत्योःपतिषु
सम्बोधनहे पते!हे पते!हे पतयः

विधि (ब्रह्मा) शब्द रूप.. इकारान्त पुलिङ्ग शब्द रूप

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाविधिःविधीविधयः
द्वितीयाविधिम्विधीविधीन्
तृतीयाविधिनाविधिभ्याम्विधिभिः
चतुर्थीविधयेविधिभ्याम्विधिभ्यः
पंचमीविधेःविधिभ्याम्विधिभ्यः
षष्ठीविधेःविध्योःविधिनाम्
सप्तमीविधौविध्योःविधिषु
सम्बोधनहे विधे!हे विधे!हे विधयः

अग्नि शब्द रूप..

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाअग्निःअग्नीअग्नयः
द्वितीयाअग्निम्अग्नीअग्नीन्
तृतीयाअग्निनाअग्निभ्याम्अग्निभिः
चतुर्थीअग्नयेअग्निभ्याम्अग्निभ्यः
पंचमीअग्नेःअग्निभ्याम्अग्निभ्यः
षष्ठीअग्नेःअग्नयोःअग्नीनाम्
सप्तमीअग्नौअग्नयोःअग्निषु
सम्बोधनहे अग्ने!हे अग्ने!हे अग्नयः

अरि शब्द रूप..

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाअरिःअरीअरयः
द्वितीयाअरिम्अरीअरीन्
तृतीयाअरिणाअरिभ्याम्अरिभिः
चतुर्थीअरयेअरिभ्याम्अरिभ्यः
पंचमीअरेःअरिभ्याम्अरिभ्यः
षष्ठीअरेःअर्योःअरिनाम्
सप्तमीअरौअर्योःअरिषु
सम्बोधनहे अरे!हे अरे!हे अरयः!

भूपति (राजा) शब्द रूप..इकारान्त पुलिङ्ग शब्द रूप

विभक्तिएक वचनद्विवचनबहुवचन
प्रथमाभूपतिःभूपतीभूपतयः
द्वितीयाभूपतिम्भूपतीभूपतीन्
तृतीयाभूपतिनाभूपतिभ्याम्भूपतिभिः
चतुर्थीभूपतयेभूपतिभ्याम्भूपतिभ्यः
पंचमीभूपतेःभूपतिभ्याम्भूपतिभ्यः
षष्ठीभूपतेःभूपत्योःभूपतीनाम्
सप्तमीभूपतौभूपत्योःभूपतिषु
सम्बोधनहे भूपते!हे भूपती!हे भूपतयः!

नोट.. यदि पति शब्द के पहले कुछ जुड़ जाता है तो उसका रूप हरि की तरह चलता है , पति की तरह न अतः भूपति, नरपति, नृपति आदि के रूप हरि की तरह चलेंगे, पति की तरह नहीं।

सखि शब्द रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासखासखायौसखायः
द्वितीयासखायम्सखायौसखीन्
तृतीयासख्यासखिभ्याम्सखिभिः
चतुर्थीसख्येसखिभ्याम्सखिभ्यः
पंचमीसख्युःसखिभ्याम्सखिभ्यः
षष्ठीसख्युःसख्योःसखीनाम्
सप्तमीसख्यौसख्योःसखिषु
सम्बोधनहे सखे!हे सखायौ!हे सखायः

इकारान्त पुलिङ्ग शब्द रूप

अकारान्त पुलिङ्ग शब्द रूप के लिये इसे देखिये.

इकारान्त स्त्रीलिङ्ग शब्द रूप के लिये इसे पढ़िये..

Leave a Comment

Your email address will not be published. Required fields are marked *